B 331-5 Narapatijayacaryāsvarodaya
Manuscript culture infobox
Filmed in: B 331/5
Title: Narapatijayacaryāsvarodaya
Dimensions: 26.2 x 13.2 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/553
Remarks:
Reel No. B 331/5
Inventory No. 45831
Title Narapatijayacaryā
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.0 x 13.0 cm
Binding Hole
Folios 6+40 = 46
Lines per Folio 14–17
Foliation fiures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title sva.da./ na.pa…. and rāma
Place of Deposit NAK
Accession No. 5/553
Manuscript Features
On the first exposure is written:
atha varṇasvaracakram
śrīganēśāya namaḥ |
kādihāntān likhedvarṇān svarā † dhoñaṇo ñitān † ||
tiryak paṃktikrameṇaiva paṃcatrīśat prakoṣṭhake || 1 ||
… atha sarvatobhadracakram…
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
iti prathamam aṃgam ||
[[ || atha tṛtīyodhyāyaḥ || ]]
athātaḥ sampravakṣyāmi cakraṃ trailokyadīpakaṃ ||
vikhyātaṃ sarvatobhadraṃ sadyaḥ pratyayakārakaṃ || 1 ||
ūrdhvagā daśavinya(2)sya tiryagrekhās tathā daśa ||
ekāśīti padaṃ cakraṃ jāyate nātra saṃśayaḥ || 2 ||
ākārādisvarāḥ koṣṭer(!) (i)śādai vidisi kramāt ||
sṛṣṭimārgeṇa dāta(3)vyāḥ ṣoḍaśaivaṃ catubhramaṃ (!) || 3 || (fol. 41v1–3)
Sub-colophon
iti narapatijayacaryyāyāṃ svarodaye rāhukālānalacakram || (fol. 5v15)
iti sūryakālānajñānacakram (!) || ❁ || (fol. 6r1)
End
rāhukālānalācakre jñātvā caṃdradivākarau ||
vadanādyaṃgabhedena kathayiṣyāmi bhūbalam ||
(2) rāhor mukhe sthitaḥ ś-caṃdraḥ pṛṣṭabhāge jayapradaḥ ||
guhyasaṃpuṭayo yuddhe vāme gre ca jayāvahaḥ || 2 ||
(3) kapālapuchayoś (!) caṃdro vāme bhāge jayapradaḥ ||
bhānu (!) sarvatra sarvāṃga jayadaḥ praṣṭadakṣiṇe (!) ||(4) || 3 || (fol. 40r1–4)
Colophon
iti svarodaye rāhuḥ kālānalābhūmiḥ || ❁ ||
akārāḥ dyāḥ (!) svarā paṃcanaṃdādi (5) tithiṣu kramāt ||
savyamārgodayās te ca paṃcasthāneṣu sarvadā || 1 ||
tatas tithyādito bhukti (!) pratyekaṃ ravināḍikā
da(6)kṣapṛṣṭe sthitā śastā– (fol. 40r4–6)
Microfilm Details
Reel No. B 331/5
Date of Filming 30-07-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 22-09-2005