B 331-5 Narapatijayacaryāsvarodaya

Manuscript culture infobox

Filmed in: B 331/5
Title: Narapatijayacaryāsvarodaya
Dimensions: 26.2 x 13.2 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/553
Remarks:

Reel No. B 331/5

Inventory No. 45831

Title Narapatijayacaryā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 13.0 cm

Binding Hole

Folios 6+40 = 46

Lines per Folio 14–17

Foliation fiures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title sva.da./ na.pa…. and rāma

Place of Deposit NAK

Accession No. 5/553

Manuscript Features

On the first exposure is written:

atha varṇasvaracakram

śrīganēśāya namaḥ |

kādihāntān likhedvarṇān svarā † dhoñaṇo ñitān † ||
tiryak paṃktikrameṇaiva paṃcatrīśat prakoṣṭhake || 1 ||

… atha sarvatobhadracakram…

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

iti prathamam aṃgam ||

[[ || atha tṛtīyodhyāyaḥ || ]]

athātaḥ sampravakṣyāmi cakraṃ trailokyadīpakaṃ ||
vikhyātaṃ sarvatobhadraṃ sadyaḥ pratyayakārakaṃ || 1 ||

ūrdhvagā daśavinya(2)sya tiryagrekhās tathā daśa ||
ekāśīti padaṃ cakraṃ jāyate nātra saṃśayaḥ || 2 ||

ākārādisvarāḥ koṣṭer(!) (i)śādai vidisi kramāt ||
sṛṣṭimārgeṇa dāta(3)vyāḥ ṣoḍaśaivaṃ catubhramaṃ (!) || 3 || (fol. 41v1–3)

Sub-colophon

iti narapatijayacaryyāyāṃ svarodaye rāhukālānalacakram || (fol. 5v15)

iti sūryakālānajñānacakram (!) || ❁ || (fol. 6r1)

End

rāhukālānalācakre jñātvā caṃdradivākarau ||
vadanādyaṃgabhedena kathayiṣyāmi bhūbalam ||

(2) rāhor mukhe sthitaḥ ś-caṃdraḥ pṛṣṭabhāge jayapradaḥ ||
guhyasaṃpuṭayo yuddhe vāme gre ca jayāvahaḥ || 2 ||

(3) kapālapuchayoś (!) caṃdro vāme bhāge jayapradaḥ ||
bhānu (!) sarvatra sarvāṃga jayadaḥ praṣṭadakṣiṇe (!) ||(4) || 3 || (fol. 40r1–4)

Colophon

iti svarodaye rāhuḥ kālānalābhūmiḥ || ❁ ||

akārāḥ dyāḥ (!) svarā paṃcanaṃdādi (5) tithiṣu kramāt ||
savyamārgodayās te ca paṃcasthāneṣu sarvadā || 1 ||

tatas tithyādito bhukti (!) pratyekaṃ ravināḍikā
da(6)kṣapṛṣṭe sthitā śastā– (fol. 40r4–6)

Microfilm Details

Reel No. B 331/5

Date of Filming 30-07-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 22-09-2005